B 358-2 Atidānādiprakaraṇa

Manuscript culture infobox

Filmed in: B 358/2
Title: Atidānādiprakaraṇa
Dimensions: 24.5 x 11.5 cm x 18 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: SAM 1875
Acc No.: NAK 5/1745
Remarks:



Reel No. B 358/2

Inventory No. 5269

Title Atidānādiprakaraṇa

Remarks

Author

Subject Vaidik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.5 x 11.5 cm

Binding Hole(s)

Folios 18

Lines per Page 9

Foliation figures in upper left-hand and lower right-hand margin of the verso. Scribe

Date of Copying

Place of Copying

King

Donor

Illustration

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/1745

Manuscript Features

Excerpts

«Beginning: »


śrīgaṇeśāya namaḥ


athātidānāni hemādrau


trīṇyāhur iti dānāni gāvaḥ pṛthvī sarasvatī


narakād uddharaṃtyetā japavāpanadohanaiḥ

tatra godānaṃ śatapuruṣatāraṇārthaṃ sakalapṛthvīdānaphalaprāptyarthaṃ sarvapāpakṣayārthaṃ ca

prayogaḥ puṇyakāle sahasto deśakālau saṃkīrtya ātmanā saha ekaviṃśapuruṣatāraṇārthaṃ

sakalapṛthvīdānaphalaprāptyarthaṃ sarvapāpakṣayārthaṃ ca godānam ahaṃ kariṣye ||

iti saṃkalpya pātraṃ vṛtvā vastrādinā saṃpūjya gāṃ ca pūjayet || (fol. 1v1–5)


«End:»


annam eva yato lakṣmī ratnam eva janārddanaḥ

annaṃ brahmā khilatrāṇa me stu me janma janmani

ity annasya prājāpatyā yataḥ proktā saktavo yajñakarmaṇi

tasmāt saktuṃ prayacchāmi prīyatāṃ me prajāpatiḥ iti sakṭūnāṃ


darśanena tvamādarśa nṛṇāṃ maṃgaladāyaka

sauryasaubhāgyasatkīrttinirmalajñānado bhava iti darpaṇasya

+++masamāḥ kūpaḥ sośvamedha samo sarau kūpa(da)pradattapānīyaḥ sarvaṃ

harati+++++papraśaṃsā


caṃdramaṃḍalamadhyasthaṃ caṃdāṃbudasamaprabhaṃ

nityaṃ dadhyannadānena prīyatāṃ vāmano mama

iti dadhyannasya


anyāni hemādrau jñeyāni iti dik

nānā graṃthā vilokya vicārakṛn mīmāṃsakūkamalākaras tat graṃthānvalokanena caritaḥ

śrīdānakaraḥ (fol. 17v–18r4)


«Colophon»


iti ṣoḍaśamahādānānyupadānāni samāpta (saṃvat) 1875 mārgaśīrṣa śuddha 12 budhavāsare

graṃthasaṃkhyā 400 śrī śubharastu(!) || ❁ || (fol. 18r4–5)


Microfilm Details

Reel No. B 358/2

Date of Filming 25-10-1972

Exposures 21

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by MS/RA

Date 20-03-2013

Bibliography