B 358-2 Atidānādiprakaraṇa
Manuscript culture infobox
Filmed in: B 358/2
Title: Atidānādiprakaraṇa
Dimensions: 24.5 x 11.5 cm x 18 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: SAM 1875
Acc No.: NAK 5/1745
Remarks:
Reel No. B 358/2
Inventory No. 5269
Title Atidānādiprakaraṇa
Remarks
Author
Subject Vaidik Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.5 x 11.5 cm
Binding Hole(s)
Folios 18
Lines per Page 9
Foliation figures in upper left-hand and lower right-hand margin of the verso. Scribe
Date of Copying
Place of Copying
King
Donor
Illustration
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/1745
Manuscript Features
Excerpts
«Beginning: »
śrīgaṇeśāya namaḥ
athātidānāni hemādrau
trīṇyāhur iti dānāni gāvaḥ pṛthvī sarasvatī
narakād uddharaṃtyetā japavāpanadohanaiḥ
tatra godānaṃ śatapuruṣatāraṇārthaṃ sakalapṛthvīdānaphalaprāptyarthaṃ sarvapāpakṣayārthaṃ ca
prayogaḥ puṇyakāle sahasto deśakālau saṃkīrtya ātmanā saha ekaviṃśapuruṣatāraṇārthaṃ
sakalapṛthvīdānaphalaprāptyarthaṃ sarvapāpakṣayārthaṃ ca godānam ahaṃ kariṣye ||
iti saṃkalpya pātraṃ vṛtvā vastrādinā saṃpūjya gāṃ ca pūjayet || (fol. 1v1–5)
«End:»
annam eva yato lakṣmī ratnam eva janārddanaḥ
annaṃ brahmā khilatrāṇa me stu me janma janmani
ity annasya prājāpatyā yataḥ proktā saktavo yajñakarmaṇi
tasmāt saktuṃ prayacchāmi prīyatāṃ me prajāpatiḥ iti sakṭūnāṃ
darśanena tvamādarśa nṛṇāṃ maṃgaladāyaka
sauryasaubhāgyasatkīrttinirmalajñānado bhava iti darpaṇasya
+++masamāḥ kūpaḥ sośvamedha samo sarau kūpa(da)pradattapānīyaḥ sarvaṃ
harati+++++papraśaṃsā
caṃdramaṃḍalamadhyasthaṃ caṃdāṃbudasamaprabhaṃ
nityaṃ dadhyannadānena prīyatāṃ vāmano mama
iti dadhyannasya
anyāni hemādrau jñeyāni iti dik
nānā graṃthā vilokya vicārakṛn mīmāṃsakūkamalākaras tat graṃthānvalokanena caritaḥ
śrīdānakaraḥ (fol. 17v–18r4)
«Colophon»
iti ṣoḍaśamahādānānyupadānāni samāpta (saṃvat) 1875 mārgaśīrṣa śuddha 12 budhavāsare
graṃthasaṃkhyā 400 śrī śubharastu(!) || ❁ || (fol. 18r4–5)
Microfilm Details
Reel No. B 358/2
Date of Filming 25-10-1972
Exposures 21
Used Copy Kathmandu
Type of Film scanned copy
Remarks
Catalogued by MS/RA
Date 20-03-2013
Bibliography